Declension table of ?cirītavatī

Deva

FeminineSingularDualPlural
Nominativecirītavatī cirītavatyau cirītavatyaḥ
Vocativecirītavati cirītavatyau cirītavatyaḥ
Accusativecirītavatīm cirītavatyau cirītavatīḥ
Instrumentalcirītavatyā cirītavatībhyām cirītavatībhiḥ
Dativecirītavatyai cirītavatībhyām cirītavatībhyaḥ
Ablativecirītavatyāḥ cirītavatībhyām cirītavatībhyaḥ
Genitivecirītavatyāḥ cirītavatyoḥ cirītavatīnām
Locativecirītavatyām cirītavatyoḥ cirītavatīṣu

Compound cirītavati - cirītavatī -

Adverb -cirītavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria