Declension table of ?cirītavat

Deva

NeuterSingularDualPlural
Nominativecirītavat cirītavantī cirītavatī cirītavanti
Vocativecirītavat cirītavantī cirītavatī cirītavanti
Accusativecirītavat cirītavantī cirītavatī cirītavanti
Instrumentalcirītavatā cirītavadbhyām cirītavadbhiḥ
Dativecirītavate cirītavadbhyām cirītavadbhyaḥ
Ablativecirītavataḥ cirītavadbhyām cirītavadbhyaḥ
Genitivecirītavataḥ cirītavatoḥ cirītavatām
Locativecirītavati cirītavatoḥ cirītavatsu

Adverb -cirītavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria