Declension table of ?ciriṇvat

Deva

NeuterSingularDualPlural
Nominativeciriṇvat ciriṇvantī ciriṇvatī ciriṇvanti
Vocativeciriṇvat ciriṇvantī ciriṇvatī ciriṇvanti
Accusativeciriṇvat ciriṇvantī ciriṇvatī ciriṇvanti
Instrumentalciriṇvatā ciriṇvadbhyām ciriṇvadbhiḥ
Dativeciriṇvate ciriṇvadbhyām ciriṇvadbhyaḥ
Ablativeciriṇvataḥ ciriṇvadbhyām ciriṇvadbhyaḥ
Genitiveciriṇvataḥ ciriṇvatoḥ ciriṇvatām
Locativeciriṇvati ciriṇvatoḥ ciriṇvatsu

Adverb -ciriṇvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria