Declension table of ?cirayaṇīya

Deva

MasculineSingularDualPlural
Nominativecirayaṇīyaḥ cirayaṇīyau cirayaṇīyāḥ
Vocativecirayaṇīya cirayaṇīyau cirayaṇīyāḥ
Accusativecirayaṇīyam cirayaṇīyau cirayaṇīyān
Instrumentalcirayaṇīyena cirayaṇīyābhyām cirayaṇīyaiḥ cirayaṇīyebhiḥ
Dativecirayaṇīyāya cirayaṇīyābhyām cirayaṇīyebhyaḥ
Ablativecirayaṇīyāt cirayaṇīyābhyām cirayaṇīyebhyaḥ
Genitivecirayaṇīyasya cirayaṇīyayoḥ cirayaṇīyānām
Locativecirayaṇīye cirayaṇīyayoḥ cirayaṇīyeṣu

Compound cirayaṇīya -

Adverb -cirayaṇīyam -cirayaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria