सुबन्तावली ?चिररात्रेप्सिता

Roma

स्त्रीएकद्विबहु
प्रथमाचिररात्रेप्सिता चिररात्रेप्सिते चिररात्रेप्सिताः
सम्बोधनम्चिररात्रेप्सिते चिररात्रेप्सिते चिररात्रेप्सिताः
द्वितीयाचिररात्रेप्सिताम् चिररात्रेप्सिते चिररात्रेप्सिताः
तृतीयाचिररात्रेप्सितया चिररात्रेप्सिताभ्याम् चिररात्रेप्सिताभिः
चतुर्थीचिररात्रेप्सितायै चिररात्रेप्सिताभ्याम् चिररात्रेप्सिताभ्यः
पञ्चमीचिररात्रेप्सितायाः चिररात्रेप्सिताभ्याम् चिररात्रेप्सिताभ्यः
षष्ठीचिररात्रेप्सितायाः चिररात्रेप्सितयोः चिररात्रेप्सितानाम्
सप्तमीचिररात्रेप्सितायाम् चिररात्रेप्सितयोः चिररात्रेप्सितासु

अव्यय ॰चिररात्रेप्सितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria