Declension table of ?cirāyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativecirāyiṣyamāṇā cirāyiṣyamāṇe cirāyiṣyamāṇāḥ
Vocativecirāyiṣyamāṇe cirāyiṣyamāṇe cirāyiṣyamāṇāḥ
Accusativecirāyiṣyamāṇām cirāyiṣyamāṇe cirāyiṣyamāṇāḥ
Instrumentalcirāyiṣyamāṇayā cirāyiṣyamāṇābhyām cirāyiṣyamāṇābhiḥ
Dativecirāyiṣyamāṇāyai cirāyiṣyamāṇābhyām cirāyiṣyamāṇābhyaḥ
Ablativecirāyiṣyamāṇāyāḥ cirāyiṣyamāṇābhyām cirāyiṣyamāṇābhyaḥ
Genitivecirāyiṣyamāṇāyāḥ cirāyiṣyamāṇayoḥ cirāyiṣyamāṇānām
Locativecirāyiṣyamāṇāyām cirāyiṣyamāṇayoḥ cirāyiṣyamāṇāsu

Adverb -cirāyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria