Declension table of ?cirañjīvinī

Deva

FeminineSingularDualPlural
Nominativecirañjīvinī cirañjīvinyau cirañjīvinyaḥ
Vocativecirañjīvini cirañjīvinyau cirañjīvinyaḥ
Accusativecirañjīvinīm cirañjīvinyau cirañjīvinīḥ
Instrumentalcirañjīvinyā cirañjīvinībhyām cirañjīvinībhiḥ
Dativecirañjīvinyai cirañjīvinībhyām cirañjīvinībhyaḥ
Ablativecirañjīvinyāḥ cirañjīvinībhyām cirañjīvinībhyaḥ
Genitivecirañjīvinyāḥ cirañjīvinyoḥ cirañjīvinīnām
Locativecirañjīvinyām cirañjīvinyoḥ cirañjīvinīṣu

Compound cirañjīvini - cirañjīvinī -

Adverb -cirañjīvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria