सुबन्तावली ?चिन्तितोपनता

Roma

स्त्रीएकद्विबहु
प्रथमाचिन्तितोपनता चिन्तितोपनते चिन्तितोपनताः
सम्बोधनम्चिन्तितोपनते चिन्तितोपनते चिन्तितोपनताः
द्वितीयाचिन्तितोपनताम् चिन्तितोपनते चिन्तितोपनताः
तृतीयाचिन्तितोपनतया चिन्तितोपनताभ्याम् चिन्तितोपनताभिः
चतुर्थीचिन्तितोपनतायै चिन्तितोपनताभ्याम् चिन्तितोपनताभ्यः
पञ्चमीचिन्तितोपनतायाः चिन्तितोपनताभ्याम् चिन्तितोपनताभ्यः
षष्ठीचिन्तितोपनतायाः चिन्तितोपनतयोः चिन्तितोपनतानाम्
सप्तमीचिन्तितोपनतायाम् चिन्तितोपनतयोः चिन्तितोपनतासु

अव्यय ॰चिन्तितोपनतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria