सुबन्तावली ?चिन्तिसुराष्ट्र

Roma

पुमान्एकद्विबहु
प्रथमाचिन्तिसुराष्ट्रः चिन्तिसुराष्ट्रौ चिन्तिसुराष्ट्राः
सम्बोधनम्चिन्तिसुराष्ट्र चिन्तिसुराष्ट्रौ चिन्तिसुराष्ट्राः
द्वितीयाचिन्तिसुराष्ट्रम् चिन्तिसुराष्ट्रौ चिन्तिसुराष्ट्रान्
तृतीयाचिन्तिसुराष्ट्रेण चिन्तिसुराष्ट्राभ्याम् चिन्तिसुराष्ट्रैः चिन्तिसुराष्ट्रेभिः
चतुर्थीचिन्तिसुराष्ट्राय चिन्तिसुराष्ट्राभ्याम् चिन्तिसुराष्ट्रेभ्यः
पञ्चमीचिन्तिसुराष्ट्रात् चिन्तिसुराष्ट्राभ्याम् चिन्तिसुराष्ट्रेभ्यः
षष्ठीचिन्तिसुराष्ट्रस्य चिन्तिसुराष्ट्रयोः चिन्तिसुराष्ट्राणाम्
सप्तमीचिन्तिसुराष्ट्रे चिन्तिसुराष्ट्रयोः चिन्तिसुराष्ट्रेषु

समास चिन्तिसुराष्ट्र

अव्यय ॰चिन्तिसुराष्ट्रम् ॰चिन्तिसुराष्ट्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria