Declension table of ?cillitavat

Deva

NeuterSingularDualPlural
Nominativecillitavat cillitavantī cillitavatī cillitavanti
Vocativecillitavat cillitavantī cillitavatī cillitavanti
Accusativecillitavat cillitavantī cillitavatī cillitavanti
Instrumentalcillitavatā cillitavadbhyām cillitavadbhiḥ
Dativecillitavate cillitavadbhyām cillitavadbhyaḥ
Ablativecillitavataḥ cillitavadbhyām cillitavadbhyaḥ
Genitivecillitavataḥ cillitavatoḥ cillitavatām
Locativecillitavati cillitavatoḥ cillitavatsu

Adverb -cillitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria