Declension table of ?cillitavat

Deva

MasculineSingularDualPlural
Nominativecillitavān cillitavantau cillitavantaḥ
Vocativecillitavan cillitavantau cillitavantaḥ
Accusativecillitavantam cillitavantau cillitavataḥ
Instrumentalcillitavatā cillitavadbhyām cillitavadbhiḥ
Dativecillitavate cillitavadbhyām cillitavadbhyaḥ
Ablativecillitavataḥ cillitavadbhyām cillitavadbhyaḥ
Genitivecillitavataḥ cillitavatoḥ cillitavatām
Locativecillitavati cillitavatoḥ cillitavatsu

Compound cillitavat -

Adverb -cillitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria