Declension table of ?cilliṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativecilliṣyamāṇam cilliṣyamāṇe cilliṣyamāṇāni
Vocativecilliṣyamāṇa cilliṣyamāṇe cilliṣyamāṇāni
Accusativecilliṣyamāṇam cilliṣyamāṇe cilliṣyamāṇāni
Instrumentalcilliṣyamāṇena cilliṣyamāṇābhyām cilliṣyamāṇaiḥ
Dativecilliṣyamāṇāya cilliṣyamāṇābhyām cilliṣyamāṇebhyaḥ
Ablativecilliṣyamāṇāt cilliṣyamāṇābhyām cilliṣyamāṇebhyaḥ
Genitivecilliṣyamāṇasya cilliṣyamāṇayoḥ cilliṣyamāṇānām
Locativecilliṣyamāṇe cilliṣyamāṇayoḥ cilliṣyamāṇeṣu

Compound cilliṣyamāṇa -

Adverb -cilliṣyamāṇam -cilliṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria