Declension table of ?cīvtavatī

Deva

FeminineSingularDualPlural
Nominativecīvtavatī cīvtavatyau cīvtavatyaḥ
Vocativecīvtavati cīvtavatyau cīvtavatyaḥ
Accusativecīvtavatīm cīvtavatyau cīvtavatīḥ
Instrumentalcīvtavatyā cīvtavatībhyām cīvtavatībhiḥ
Dativecīvtavatyai cīvtavatībhyām cīvtavatībhyaḥ
Ablativecīvtavatyāḥ cīvtavatībhyām cīvtavatībhyaḥ
Genitivecīvtavatyāḥ cīvtavatyoḥ cīvtavatīnām
Locativecīvtavatyām cīvtavatyoḥ cīvtavatīṣu

Compound cīvtavati - cīvtavatī -

Adverb -cīvtavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria