Declension table of ?cīvitavatī

Deva

FeminineSingularDualPlural
Nominativecīvitavatī cīvitavatyau cīvitavatyaḥ
Vocativecīvitavati cīvitavatyau cīvitavatyaḥ
Accusativecīvitavatīm cīvitavatyau cīvitavatīḥ
Instrumentalcīvitavatyā cīvitavatībhyām cīvitavatībhiḥ
Dativecīvitavatyai cīvitavatībhyām cīvitavatībhyaḥ
Ablativecīvitavatyāḥ cīvitavatībhyām cīvitavatībhyaḥ
Genitivecīvitavatyāḥ cīvitavatyoḥ cīvitavatīnām
Locativecīvitavatyām cīvitavatyoḥ cīvitavatīṣu

Compound cīvitavati - cīvitavatī -

Adverb -cīvitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria