सुबन्तावली ?चिहणकन्थ

Roma

पुमान्एकद्विबहु
प्रथमाचिहणकन्थः चिहणकन्थौ चिहणकन्थाः
सम्बोधनम्चिहणकन्थ चिहणकन्थौ चिहणकन्थाः
द्वितीयाचिहणकन्थम् चिहणकन्थौ चिहणकन्थान्
तृतीयाचिहणकन्थेन चिहणकन्थाभ्याम् चिहणकन्थैः चिहणकन्थेभिः
चतुर्थीचिहणकन्थाय चिहणकन्थाभ्याम् चिहणकन्थेभ्यः
पञ्चमीचिहणकन्थात् चिहणकन्थाभ्याम् चिहणकन्थेभ्यः
षष्ठीचिहणकन्थस्य चिहणकन्थयोः चिहणकन्थानाम्
सप्तमीचिहणकन्थे चिहणकन्थयोः चिहणकन्थेषु

समास चिहणकन्थ

अव्यय ॰चिहणकन्थम् ॰चिहणकन्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria