Declension table of ?cicīvuṣī

Deva

FeminineSingularDualPlural
Nominativecicīvuṣī cicīvuṣyau cicīvuṣyaḥ
Vocativecicīvuṣi cicīvuṣyau cicīvuṣyaḥ
Accusativecicīvuṣīm cicīvuṣyau cicīvuṣīḥ
Instrumentalcicīvuṣyā cicīvuṣībhyām cicīvuṣībhiḥ
Dativecicīvuṣyai cicīvuṣībhyām cicīvuṣībhyaḥ
Ablativecicīvuṣyāḥ cicīvuṣībhyām cicīvuṣībhyaḥ
Genitivecicīvuṣyāḥ cicīvuṣyoḥ cicīvuṣīṇām
Locativecicīvuṣyām cicīvuṣyoḥ cicīvuṣīṣu

Compound cicīvuṣi - cicīvuṣī -

Adverb -cicīvuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria