Declension table of ?cicīvāna

Deva

NeuterSingularDualPlural
Nominativecicīvānam cicīvāne cicīvānāni
Vocativecicīvāna cicīvāne cicīvānāni
Accusativecicīvānam cicīvāne cicīvānāni
Instrumentalcicīvānena cicīvānābhyām cicīvānaiḥ
Dativecicīvānāya cicīvānābhyām cicīvānebhyaḥ
Ablativecicīvānāt cicīvānābhyām cicīvānebhyaḥ
Genitivecicīvānasya cicīvānayoḥ cicīvānānām
Locativecicīvāne cicīvānayoḥ cicīvāneṣu

Compound cicīvāna -

Adverb -cicīvānam -cicīvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria