Declension table of ?ciceṣṭāna

Deva

NeuterSingularDualPlural
Nominativeciceṣṭānam ciceṣṭāne ciceṣṭānāni
Vocativeciceṣṭāna ciceṣṭāne ciceṣṭānāni
Accusativeciceṣṭānam ciceṣṭāne ciceṣṭānāni
Instrumentalciceṣṭānena ciceṣṭānābhyām ciceṣṭānaiḥ
Dativeciceṣṭānāya ciceṣṭānābhyām ciceṣṭānebhyaḥ
Ablativeciceṣṭānāt ciceṣṭānābhyām ciceṣṭānebhyaḥ
Genitiveciceṣṭānasya ciceṣṭānayoḥ ciceṣṭānānām
Locativeciceṣṭāne ciceṣṭānayoḥ ciceṣṭāneṣu

Compound ciceṣṭāna -

Adverb -ciceṣṭānam -ciceṣṭānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria