सुबन्तावली ?चिच्चिटिङ्ग

Roma

पुमान्एकद्विबहु
प्रथमाचिच्चिटिङ्गः चिच्चिटिङ्गौ चिच्चिटिङ्गाः
सम्बोधनम्चिच्चिटिङ्ग चिच्चिटिङ्गौ चिच्चिटिङ्गाः
द्वितीयाचिच्चिटिङ्गम् चिच्चिटिङ्गौ चिच्चिटिङ्गान्
तृतीयाचिच्चिटिङ्गेन चिच्चिटिङ्गाभ्याम् चिच्चिटिङ्गैः चिच्चिटिङ्गेभिः
चतुर्थीचिच्चिटिङ्गाय चिच्चिटिङ्गाभ्याम् चिच्चिटिङ्गेभ्यः
पञ्चमीचिच्चिटिङ्गात् चिच्चिटिङ्गाभ्याम् चिच्चिटिङ्गेभ्यः
षष्ठीचिच्चिटिङ्गस्य चिच्चिटिङ्गयोः चिच्चिटिङ्गानाम्
सप्तमीचिच्चिटिङ्गे चिच्चिटिङ्गयोः चिच्चिटिङ्गेषु

समास चिच्चिटिङ्ग

अव्यय ॰चिच्चिटिङ्गम् ॰चिच्चिटिङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria