Declension table of ?churyamāṇa

Deva

NeuterSingularDualPlural
Nominativechuryamāṇam churyamāṇe churyamāṇāni
Vocativechuryamāṇa churyamāṇe churyamāṇāni
Accusativechuryamāṇam churyamāṇe churyamāṇāni
Instrumentalchuryamāṇena churyamāṇābhyām churyamāṇaiḥ
Dativechuryamāṇāya churyamāṇābhyām churyamāṇebhyaḥ
Ablativechuryamāṇāt churyamāṇābhyām churyamāṇebhyaḥ
Genitivechuryamāṇasya churyamāṇayoḥ churyamāṇānām
Locativechuryamāṇe churyamāṇayoḥ churyamāṇeṣu

Compound churyamāṇa -

Adverb -churyamāṇam -churyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria