Declension table of ?churyamāṇa

Deva

MasculineSingularDualPlural
Nominativechuryamāṇaḥ churyamāṇau churyamāṇāḥ
Vocativechuryamāṇa churyamāṇau churyamāṇāḥ
Accusativechuryamāṇam churyamāṇau churyamāṇān
Instrumentalchuryamāṇena churyamāṇābhyām churyamāṇaiḥ churyamāṇebhiḥ
Dativechuryamāṇāya churyamāṇābhyām churyamāṇebhyaḥ
Ablativechuryamāṇāt churyamāṇābhyām churyamāṇebhyaḥ
Genitivechuryamāṇasya churyamāṇayoḥ churyamāṇānām
Locativechuryamāṇe churyamāṇayoḥ churyamāṇeṣu

Compound churyamāṇa -

Adverb -churyamāṇam -churyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria