Declension table of ?churya

Deva

NeuterSingularDualPlural
Nominativechuryam churye churyāṇi
Vocativechurya churye churyāṇi
Accusativechuryam churye churyāṇi
Instrumentalchuryeṇa churyābhyām churyaiḥ
Dativechuryāya churyābhyām churyebhyaḥ
Ablativechuryāt churyābhyām churyebhyaḥ
Genitivechuryasya churyayoḥ churyāṇām
Locativechurye churyayoḥ churyeṣu

Compound churya -

Adverb -churyam -churyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria