Declension table of ?churitavat

Deva

NeuterSingularDualPlural
Nominativechuritavat churitavantī churitavatī churitavanti
Vocativechuritavat churitavantī churitavatī churitavanti
Accusativechuritavat churitavantī churitavatī churitavanti
Instrumentalchuritavatā churitavadbhyām churitavadbhiḥ
Dativechuritavate churitavadbhyām churitavadbhyaḥ
Ablativechuritavataḥ churitavadbhyām churitavadbhyaḥ
Genitivechuritavataḥ churitavatoḥ churitavatām
Locativechuritavati churitavatoḥ churitavatsu

Adverb -churitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria