Declension table of ?churitavat

Deva

MasculineSingularDualPlural
Nominativechuritavān churitavantau churitavantaḥ
Vocativechuritavan churitavantau churitavantaḥ
Accusativechuritavantam churitavantau churitavataḥ
Instrumentalchuritavatā churitavadbhyām churitavadbhiḥ
Dativechuritavate churitavadbhyām churitavadbhyaḥ
Ablativechuritavataḥ churitavadbhyām churitavadbhyaḥ
Genitivechuritavataḥ churitavatoḥ churitavatām
Locativechuritavati churitavatoḥ churitavatsu

Compound churitavat -

Adverb -churitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria