Declension table of ?churayiṣyat

Deva

NeuterSingularDualPlural
Nominativechurayiṣyat churayiṣyantī churayiṣyatī churayiṣyanti
Vocativechurayiṣyat churayiṣyantī churayiṣyatī churayiṣyanti
Accusativechurayiṣyat churayiṣyantī churayiṣyatī churayiṣyanti
Instrumentalchurayiṣyatā churayiṣyadbhyām churayiṣyadbhiḥ
Dativechurayiṣyate churayiṣyadbhyām churayiṣyadbhyaḥ
Ablativechurayiṣyataḥ churayiṣyadbhyām churayiṣyadbhyaḥ
Genitivechurayiṣyataḥ churayiṣyatoḥ churayiṣyatām
Locativechurayiṣyati churayiṣyatoḥ churayiṣyatsu

Adverb -churayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria