Declension table of ?churayiṣyat

Deva

MasculineSingularDualPlural
Nominativechurayiṣyan churayiṣyantau churayiṣyantaḥ
Vocativechurayiṣyan churayiṣyantau churayiṣyantaḥ
Accusativechurayiṣyantam churayiṣyantau churayiṣyataḥ
Instrumentalchurayiṣyatā churayiṣyadbhyām churayiṣyadbhiḥ
Dativechurayiṣyate churayiṣyadbhyām churayiṣyadbhyaḥ
Ablativechurayiṣyataḥ churayiṣyadbhyām churayiṣyadbhyaḥ
Genitivechurayiṣyataḥ churayiṣyatoḥ churayiṣyatām
Locativechurayiṣyati churayiṣyatoḥ churayiṣyatsu

Compound churayiṣyat -

Adverb -churayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria