Declension table of ?churayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativechurayiṣyamāṇā churayiṣyamāṇe churayiṣyamāṇāḥ
Vocativechurayiṣyamāṇe churayiṣyamāṇe churayiṣyamāṇāḥ
Accusativechurayiṣyamāṇām churayiṣyamāṇe churayiṣyamāṇāḥ
Instrumentalchurayiṣyamāṇayā churayiṣyamāṇābhyām churayiṣyamāṇābhiḥ
Dativechurayiṣyamāṇāyai churayiṣyamāṇābhyām churayiṣyamāṇābhyaḥ
Ablativechurayiṣyamāṇāyāḥ churayiṣyamāṇābhyām churayiṣyamāṇābhyaḥ
Genitivechurayiṣyamāṇāyāḥ churayiṣyamāṇayoḥ churayiṣyamāṇānām
Locativechurayiṣyamāṇāyām churayiṣyamāṇayoḥ churayiṣyamāṇāsu

Adverb -churayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria