Declension table of ?churayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativechurayiṣyamāṇam churayiṣyamāṇe churayiṣyamāṇāni
Vocativechurayiṣyamāṇa churayiṣyamāṇe churayiṣyamāṇāni
Accusativechurayiṣyamāṇam churayiṣyamāṇe churayiṣyamāṇāni
Instrumentalchurayiṣyamāṇena churayiṣyamāṇābhyām churayiṣyamāṇaiḥ
Dativechurayiṣyamāṇāya churayiṣyamāṇābhyām churayiṣyamāṇebhyaḥ
Ablativechurayiṣyamāṇāt churayiṣyamāṇābhyām churayiṣyamāṇebhyaḥ
Genitivechurayiṣyamāṇasya churayiṣyamāṇayoḥ churayiṣyamāṇānām
Locativechurayiṣyamāṇe churayiṣyamāṇayoḥ churayiṣyamāṇeṣu

Compound churayiṣyamāṇa -

Adverb -churayiṣyamāṇam -churayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria