Declension table of ?churayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativechurayiṣyamāṇaḥ churayiṣyamāṇau churayiṣyamāṇāḥ
Vocativechurayiṣyamāṇa churayiṣyamāṇau churayiṣyamāṇāḥ
Accusativechurayiṣyamāṇam churayiṣyamāṇau churayiṣyamāṇān
Instrumentalchurayiṣyamāṇena churayiṣyamāṇābhyām churayiṣyamāṇaiḥ churayiṣyamāṇebhiḥ
Dativechurayiṣyamāṇāya churayiṣyamāṇābhyām churayiṣyamāṇebhyaḥ
Ablativechurayiṣyamāṇāt churayiṣyamāṇābhyām churayiṣyamāṇebhyaḥ
Genitivechurayiṣyamāṇasya churayiṣyamāṇayoḥ churayiṣyamāṇānām
Locativechurayiṣyamāṇe churayiṣyamāṇayoḥ churayiṣyamāṇeṣu

Compound churayiṣyamāṇa -

Adverb -churayiṣyamāṇam -churayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria