Declension table of ?churayantī

Deva

FeminineSingularDualPlural
Nominativechurayantī churayantyau churayantyaḥ
Vocativechurayanti churayantyau churayantyaḥ
Accusativechurayantīm churayantyau churayantīḥ
Instrumentalchurayantyā churayantībhyām churayantībhiḥ
Dativechurayantyai churayantībhyām churayantībhyaḥ
Ablativechurayantyāḥ churayantībhyām churayantībhyaḥ
Genitivechurayantyāḥ churayantyoḥ churayantīnām
Locativechurayantyām churayantyoḥ churayantīṣu

Compound churayanti - churayantī -

Adverb -churayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria