Declension table of ?churayamāṇa

Deva

MasculineSingularDualPlural
Nominativechurayamāṇaḥ churayamāṇau churayamāṇāḥ
Vocativechurayamāṇa churayamāṇau churayamāṇāḥ
Accusativechurayamāṇam churayamāṇau churayamāṇān
Instrumentalchurayamāṇena churayamāṇābhyām churayamāṇaiḥ churayamāṇebhiḥ
Dativechurayamāṇāya churayamāṇābhyām churayamāṇebhyaḥ
Ablativechurayamāṇāt churayamāṇābhyām churayamāṇebhyaḥ
Genitivechurayamāṇasya churayamāṇayoḥ churayamāṇānām
Locativechurayamāṇe churayamāṇayoḥ churayamāṇeṣu

Compound churayamāṇa -

Adverb -churayamāṇam -churayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria