Declension table of ?churantī

Deva

FeminineSingularDualPlural
Nominativechurantī churantyau churantyaḥ
Vocativechuranti churantyau churantyaḥ
Accusativechurantīm churantyau churantīḥ
Instrumentalchurantyā churantībhyām churantībhiḥ
Dativechurantyai churantībhyām churantībhyaḥ
Ablativechurantyāḥ churantībhyām churantībhyaḥ
Genitivechurantyāḥ churantyoḥ churantīnām
Locativechurantyām churantyoḥ churantīṣu

Compound churanti - churantī -

Adverb -churanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria