Declension table of ?churaṇīya

Deva

NeuterSingularDualPlural
Nominativechuraṇīyam churaṇīye churaṇīyāni
Vocativechuraṇīya churaṇīye churaṇīyāni
Accusativechuraṇīyam churaṇīye churaṇīyāni
Instrumentalchuraṇīyena churaṇīyābhyām churaṇīyaiḥ
Dativechuraṇīyāya churaṇīyābhyām churaṇīyebhyaḥ
Ablativechuraṇīyāt churaṇīyābhyām churaṇīyebhyaḥ
Genitivechuraṇīyasya churaṇīyayoḥ churaṇīyānām
Locativechuraṇīye churaṇīyayoḥ churaṇīyeṣu

Compound churaṇīya -

Adverb -churaṇīyam -churaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria