Declension table of ?choṣyat

Deva

MasculineSingularDualPlural
Nominativechoṣyan choṣyantau choṣyantaḥ
Vocativechoṣyan choṣyantau choṣyantaḥ
Accusativechoṣyantam choṣyantau choṣyataḥ
Instrumentalchoṣyatā choṣyadbhyām choṣyadbhiḥ
Dativechoṣyate choṣyadbhyām choṣyadbhyaḥ
Ablativechoṣyataḥ choṣyadbhyām choṣyadbhyaḥ
Genitivechoṣyataḥ choṣyatoḥ choṣyatām
Locativechoṣyati choṣyatoḥ choṣyatsu

Compound choṣyat -

Adverb -choṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria