Declension table of ?choṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativechoṣyamāṇā choṣyamāṇe choṣyamāṇāḥ
Vocativechoṣyamāṇe choṣyamāṇe choṣyamāṇāḥ
Accusativechoṣyamāṇām choṣyamāṇe choṣyamāṇāḥ
Instrumentalchoṣyamāṇayā choṣyamāṇābhyām choṣyamāṇābhiḥ
Dativechoṣyamāṇāyai choṣyamāṇābhyām choṣyamāṇābhyaḥ
Ablativechoṣyamāṇāyāḥ choṣyamāṇābhyām choṣyamāṇābhyaḥ
Genitivechoṣyamāṇāyāḥ choṣyamāṇayoḥ choṣyamāṇānām
Locativechoṣyamāṇāyām choṣyamāṇayoḥ choṣyamāṇāsu

Adverb -choṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria