Declension table of ?choṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativechoṣyamāṇam choṣyamāṇe choṣyamāṇāni
Vocativechoṣyamāṇa choṣyamāṇe choṣyamāṇāni
Accusativechoṣyamāṇam choṣyamāṇe choṣyamāṇāni
Instrumentalchoṣyamāṇena choṣyamāṇābhyām choṣyamāṇaiḥ
Dativechoṣyamāṇāya choṣyamāṇābhyām choṣyamāṇebhyaḥ
Ablativechoṣyamāṇāt choṣyamāṇābhyām choṣyamāṇebhyaḥ
Genitivechoṣyamāṇasya choṣyamāṇayoḥ choṣyamāṇānām
Locativechoṣyamāṇe choṣyamāṇayoḥ choṣyamāṇeṣu

Compound choṣyamāṇa -

Adverb -choṣyamāṇam -choṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria