Declension table of ?choṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativechoṣyamāṇaḥ choṣyamāṇau choṣyamāṇāḥ
Vocativechoṣyamāṇa choṣyamāṇau choṣyamāṇāḥ
Accusativechoṣyamāṇam choṣyamāṇau choṣyamāṇān
Instrumentalchoṣyamāṇena choṣyamāṇābhyām choṣyamāṇaiḥ choṣyamāṇebhiḥ
Dativechoṣyamāṇāya choṣyamāṇābhyām choṣyamāṇebhyaḥ
Ablativechoṣyamāṇāt choṣyamāṇābhyām choṣyamāṇebhyaḥ
Genitivechoṣyamāṇasya choṣyamāṇayoḥ choṣyamāṇānām
Locativechoṣyamāṇe choṣyamāṇayoḥ choṣyamāṇeṣu

Compound choṣyamāṇa -

Adverb -choṣyamāṇam -choṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria