सुबन्तावली ?छिन्नधन्वना

Roma

स्त्रीएकद्विबहु
प्रथमाछिन्नधन्वना छिन्नधन्वने छिन्नधन्वनाः
सम्बोधनम्छिन्नधन्वने छिन्नधन्वने छिन्नधन्वनाः
द्वितीयाछिन्नधन्वनाम् छिन्नधन्वने छिन्नधन्वनाः
तृतीयाछिन्नधन्वनया छिन्नधन्वनाभ्याम् छिन्नधन्वनाभिः
चतुर्थीछिन्नधन्वनायै छिन्नधन्वनाभ्याम् छिन्नधन्वनाभ्यः
पञ्चमीछिन्नधन्वनायाः छिन्नधन्वनाभ्याम् छिन्नधन्वनाभ्यः
षष्ठीछिन्नधन्वनायाः छिन्नधन्वनयोः छिन्नधन्वनानाम्
सप्तमीछिन्नधन्वनायाम् छिन्नधन्वनयोः छिन्नधन्वनासु

अव्यय ॰छिन्नधन्वनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria