Declension table of ?chīyamāna

Deva

NeuterSingularDualPlural
Nominativechīyamānam chīyamāne chīyamānāni
Vocativechīyamāna chīyamāne chīyamānāni
Accusativechīyamānam chīyamāne chīyamānāni
Instrumentalchīyamānena chīyamānābhyām chīyamānaiḥ
Dativechīyamānāya chīyamānābhyām chīyamānebhyaḥ
Ablativechīyamānāt chīyamānābhyām chīyamānebhyaḥ
Genitivechīyamānasya chīyamānayoḥ chīyamānānām
Locativechīyamāne chīyamānayoḥ chīyamāneṣu

Compound chīyamāna -

Adverb -chīyamānam -chīyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria