Declension table of ?chītavat

Deva

NeuterSingularDualPlural
Nominativechītavat chītavantī chītavatī chītavanti
Vocativechītavat chītavantī chītavatī chītavanti
Accusativechītavat chītavantī chītavatī chītavanti
Instrumentalchītavatā chītavadbhyām chītavadbhiḥ
Dativechītavate chītavadbhyām chītavadbhyaḥ
Ablativechītavataḥ chītavadbhyām chītavadbhyaḥ
Genitivechītavataḥ chītavatoḥ chītavatām
Locativechītavati chītavatoḥ chītavatsu

Adverb -chītavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria