Declension table of ?chīta

Deva

MasculineSingularDualPlural
Nominativechītaḥ chītau chītāḥ
Vocativechīta chītau chītāḥ
Accusativechītam chītau chītān
Instrumentalchītena chītābhyām chītaiḥ chītebhiḥ
Dativechītāya chītābhyām chītebhyaḥ
Ablativechītāt chītābhyām chītebhyaḥ
Genitivechītasya chītayoḥ chītānām
Locativechīte chītayoḥ chīteṣu

Compound chīta -

Adverb -chītam -chītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria