Declension table of ?chidryamāṇā

Deva

FeminineSingularDualPlural
Nominativechidryamāṇā chidryamāṇe chidryamāṇāḥ
Vocativechidryamāṇe chidryamāṇe chidryamāṇāḥ
Accusativechidryamāṇām chidryamāṇe chidryamāṇāḥ
Instrumentalchidryamāṇayā chidryamāṇābhyām chidryamāṇābhiḥ
Dativechidryamāṇāyai chidryamāṇābhyām chidryamāṇābhyaḥ
Ablativechidryamāṇāyāḥ chidryamāṇābhyām chidryamāṇābhyaḥ
Genitivechidryamāṇāyāḥ chidryamāṇayoḥ chidryamāṇānām
Locativechidryamāṇāyām chidryamāṇayoḥ chidryamāṇāsu

Adverb -chidryamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria