Declension table of ?chidritavatī

Deva

FeminineSingularDualPlural
Nominativechidritavatī chidritavatyau chidritavatyaḥ
Vocativechidritavati chidritavatyau chidritavatyaḥ
Accusativechidritavatīm chidritavatyau chidritavatīḥ
Instrumentalchidritavatyā chidritavatībhyām chidritavatībhiḥ
Dativechidritavatyai chidritavatībhyām chidritavatībhyaḥ
Ablativechidritavatyāḥ chidritavatībhyām chidritavatībhyaḥ
Genitivechidritavatyāḥ chidritavatyoḥ chidritavatīnām
Locativechidritavatyām chidritavatyoḥ chidritavatīṣu

Compound chidritavati - chidritavatī -

Adverb -chidritavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria