Declension table of ?chidrayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativechidrayiṣyamāṇā chidrayiṣyamāṇe chidrayiṣyamāṇāḥ
Vocativechidrayiṣyamāṇe chidrayiṣyamāṇe chidrayiṣyamāṇāḥ
Accusativechidrayiṣyamāṇām chidrayiṣyamāṇe chidrayiṣyamāṇāḥ
Instrumentalchidrayiṣyamāṇayā chidrayiṣyamāṇābhyām chidrayiṣyamāṇābhiḥ
Dativechidrayiṣyamāṇāyai chidrayiṣyamāṇābhyām chidrayiṣyamāṇābhyaḥ
Ablativechidrayiṣyamāṇāyāḥ chidrayiṣyamāṇābhyām chidrayiṣyamāṇābhyaḥ
Genitivechidrayiṣyamāṇāyāḥ chidrayiṣyamāṇayoḥ chidrayiṣyamāṇānām
Locativechidrayiṣyamāṇāyām chidrayiṣyamāṇayoḥ chidrayiṣyamāṇāsu

Adverb -chidrayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria