सुबन्तावली ?छिद्रानुसन्धानिनी

Roma

स्त्रीएकद्विबहु
प्रथमाछिद्रानुसन्धानिनी छिद्रानुसन्धानिन्यौ छिद्रानुसन्धानिन्यः
सम्बोधनम्छिद्रानुसन्धानिनि छिद्रानुसन्धानिन्यौ छिद्रानुसन्धानिन्यः
द्वितीयाछिद्रानुसन्धानिनीम् छिद्रानुसन्धानिन्यौ छिद्रानुसन्धानिनीः
तृतीयाछिद्रानुसन्धानिन्या छिद्रानुसन्धानिनीभ्याम् छिद्रानुसन्धानिनीभिः
चतुर्थीछिद्रानुसन्धानिन्यै छिद्रानुसन्धानिनीभ्याम् छिद्रानुसन्धानिनीभ्यः
पञ्चमीछिद्रानुसन्धानिन्याः छिद्रानुसन्धानिनीभ्याम् छिद्रानुसन्धानिनीभ्यः
षष्ठीछिद्रानुसन्धानिन्याः छिद्रानुसन्धानिन्योः छिद्रानुसन्धानिनीनाम्
सप्तमीछिद्रानुसन्धानिन्याम् छिद्रानुसन्धानिन्योः छिद्रानुसन्धानिनीषु

समास छिद्रानुसन्धानिनि छिद्रानुसन्धानिनी

अव्यय ॰छिद्रानुसन्धानिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria