Declension table of ?chidraṇīya

Deva

NeuterSingularDualPlural
Nominativechidraṇīyam chidraṇīye chidraṇīyāni
Vocativechidraṇīya chidraṇīye chidraṇīyāni
Accusativechidraṇīyam chidraṇīye chidraṇīyāni
Instrumentalchidraṇīyena chidraṇīyābhyām chidraṇīyaiḥ
Dativechidraṇīyāya chidraṇīyābhyām chidraṇīyebhyaḥ
Ablativechidraṇīyāt chidraṇīyābhyām chidraṇīyebhyaḥ
Genitivechidraṇīyasya chidraṇīyayoḥ chidraṇīyānām
Locativechidraṇīye chidraṇīyayoḥ chidraṇīyeṣu

Compound chidraṇīya -

Adverb -chidraṇīyam -chidraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria