Declension table of ?chavanīya

Deva

MasculineSingularDualPlural
Nominativechavanīyaḥ chavanīyau chavanīyāḥ
Vocativechavanīya chavanīyau chavanīyāḥ
Accusativechavanīyam chavanīyau chavanīyān
Instrumentalchavanīyena chavanīyābhyām chavanīyaiḥ chavanīyebhiḥ
Dativechavanīyāya chavanīyābhyām chavanīyebhyaḥ
Ablativechavanīyāt chavanīyābhyām chavanīyebhyaḥ
Genitivechavanīyasya chavanīyayoḥ chavanīyānām
Locativechavanīye chavanīyayoḥ chavanīyeṣu

Compound chavanīya -

Adverb -chavanīyam -chavanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria