सुबन्तावली ?छर्पयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाछर्पयिष्यमाणः छर्पयिष्यमाणौ छर्पयिष्यमाणाः
सम्बोधनम्छर्पयिष्यमाण छर्पयिष्यमाणौ छर्पयिष्यमाणाः
द्वितीयाछर्पयिष्यमाणम् छर्पयिष्यमाणौ छर्पयिष्यमाणान्
तृतीयाछर्पयिष्यमाणेन छर्पयिष्यमाणाभ्याम् छर्पयिष्यमाणैः छर्पयिष्यमाणेभिः
चतुर्थीछर्पयिष्यमाणाय छर्पयिष्यमाणाभ्याम् छर्पयिष्यमाणेभ्यः
पञ्चमीछर्पयिष्यमाणात् छर्पयिष्यमाणाभ्याम् छर्पयिष्यमाणेभ्यः
षष्ठीछर्पयिष्यमाणस्य छर्पयिष्यमाणयोः छर्पयिष्यमाणानाम्
सप्तमीछर्पयिष्यमाणे छर्पयिष्यमाणयोः छर्पयिष्यमाणेषु

समास छर्पयिष्यमाण

अव्यय ॰छर्पयिष्यमाणम् ॰छर्पयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria