Declension table of ?chandyamāna

Deva

NeuterSingularDualPlural
Nominativechandyamānam chandyamāne chandyamānāni
Vocativechandyamāna chandyamāne chandyamānāni
Accusativechandyamānam chandyamāne chandyamānāni
Instrumentalchandyamānena chandyamānābhyām chandyamānaiḥ
Dativechandyamānāya chandyamānābhyām chandyamānebhyaḥ
Ablativechandyamānāt chandyamānābhyām chandyamānebhyaḥ
Genitivechandyamānasya chandyamānayoḥ chandyamānānām
Locativechandyamāne chandyamānayoḥ chandyamāneṣu

Compound chandyamāna -

Adverb -chandyamānam -chandyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria