Declension table of ?chanditavat

Deva

MasculineSingularDualPlural
Nominativechanditavān chanditavantau chanditavantaḥ
Vocativechanditavan chanditavantau chanditavantaḥ
Accusativechanditavantam chanditavantau chanditavataḥ
Instrumentalchanditavatā chanditavadbhyām chanditavadbhiḥ
Dativechanditavate chanditavadbhyām chanditavadbhyaḥ
Ablativechanditavataḥ chanditavadbhyām chanditavadbhyaḥ
Genitivechanditavataḥ chanditavatoḥ chanditavatām
Locativechanditavati chanditavatoḥ chanditavatsu

Compound chanditavat -

Adverb -chanditavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria